सहस्त्रनाम पाठ
Page 23 / 52
रविश्चंद्र: कुज: सौम्यो गुरु: काव्य: शनैश्चर:।
राहु: केतुर्मरुद्धोता दाता हर्ता समीरज:॥38॥
291.रवि: - सुर्यस्वरूप ।
292.चन्द्र: - जगत् को आह्लादित करनेवाले चंद्रस्वरूप ।
293.कुज: - मंगल ग्रहस्वरूप ।
294.सौम्य: - बुधग्रहस्वरूप ।
295.गुरु: - बृहस्पतिग्रहस्वरूप ।
296.काव्य: - शुक्रग्रहस्वरूप ।
297.शनैश्चर: - शनिग्रहस्वरूप ।
298.राहु: - राहुग्रहस्वरूप ।
299.केतु: - केतुग्रहस्वरूप ।
300.मरुत्: - वायुस्वरूप ।
301.होता: - हवन करनेवाले ।
302.दाता: - भक्तों के भव-बंधन को काटनेवाले ।
303.हर्ता: - भक्तोंकी ममताको हरनेवाले ।
304.समीरज: - पवन देवता के पुत्र ।
मशकीकृतदेवारिदैत्यारिर्मधुसूदन: ।
काम: कपि: कामपाल: कपिलो विश्वजीवन:॥39॥
305.मशकीकृतदेवारि: - देवताओं के शत्रुओं को मच्छरके समान समझनेवाले ।
306.दैत्यारि: - दैत्यों के शत्रु ।
307.मधुसूदन: - भक्तोंके अशुभ कर्मोंका विनाश करनेवाले ।
308.काम: - श्रीराम भक्तिकी कामना करनेवाले ।
309.कपि: - जल से पृथ्वीकी रक्षा करनेवाले ।
310.कामपाल: - वीर्यरक्षक अर्थात् ब्रह्मचर्यका पालन करनेवाले ।
311.कपिल: - कपिलमुनिस्वरूप ।
312.विश्वजीवन: - विश्व के जीवन ।
भागीरथीपदाम्भोज: सेतुबंधविशारद: ।
स्वाहा स्वधा हवि: कव्यं हव्यवाहप्रकाशक :॥40॥
313.भागीरथीपदाम्भोज: - जिनके चरणकमल भागीरथीके समान पवित्र करनेवाले हैं ।
314.सेतुबन्धविशारद: - सेतु बांधने में चतुर ।
315.स्वाहा: - स्वाहास्वरूप ।
316.स्वधा: - स्वधा स्वरूप
317.हवि: - हवि:स्वरूप ।
318.कव्यम्: - पितरोंको दिये जानेवाले अन्नादिरूप ।
319.हव्यवाहप्रकाशक: - देवताओंके लिये हव्य वहन करनेवाले अग्निके समान प्रकाशक ।