सहस्त्रनाम पाठ
Page 24 / 52
स्वप्रकाशो महावीरो लघुरूर्जितविक्रम: ।
उड्डीनोड्डीनगतिमान् सद्गति पुरुषोत्तम : ॥41॥
320.स्वप्रकाश: - स्वयं प्रकाशस्वरूप ।
321.महावीर: - बड़े बलवान ।
322.लघु: - लघु रूप धारण करनेवाले ।
323.ऊर्जित:विक्रम: - सुदृढ़ा पराक्रमवाले ।
324.उड्डीनोड्डीनगतिमान्: - आकाशमें उड़नेवालों में तीव्रगतिशाली ।
325.सद्गति: - सम्यक रीतिसे चलनेवाले।
326.पुरुषोत्तम्: - पुरुषों में श्रेष्ठ ।
जगदात्मा जगद्योनिर्जगतो हृनन्तक: ।
विपाप्मा निष्कलङ्कोऽथ महान् महदहंकृति: ।।42॥
327.जगदात्मा: - जगत् – सवरूप ।
328.जगद्योनि: - जगत् के कारण ।
329.जगदन्त: - जगत् का अन्त करनेवाले ।
330.अनन्तक: - जिनके अनन्त गुण हैं ।
331.विपाप्मा: - पापरहित ।
332.निष्कलङ्क: - कलङ्करहित ।
333.महान्: - महत्तत्त्वस्वरूप ।
334.महदहङ्कृति: - महां अहंकारतत्वस्वरूप ।
खं वायु: पृथिवी चापो वह्गिर्दिक्पाल एव च।
क्षेत्रज्ञ: क्षेत्रहर्ता च पल्वलीकृतसागर:॥43॥
335.खं: - आकाशतत्वस्वरूप ।
336.वायु: - वायुतत्वस्वरूप ।
337.पृथ्वी: - पृथ्वीतत्वस्वरूप ।
338.आप: - जलतत्वस्वरूप ।
339.वह्नि: - अग्नितत्वस्वरूप ।
340.दिक्पाल: - दिशाओंका पालन करनेवाले ।
341.क्षेत्रज्ञ: - क्षेत्रके ज्ञाता ।
342.क्षेत्रहर्ता: - क्षेत्र का हरण करनेवाले ।
343.पल्वलीकृतसागर: - सागर को लघु जलाशयरूप मानकर सरलतासे पार करनेवाले ।