सहस्त्रनाम पाठ
Page 49 / 52
रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषण:।
वनमाली सुभाङ्ग्श्च स्वेत: स्वेताम्बरो युवा॥128।
965.रक्ताम्बरधर: - लाल वर्ण का वस्त्र धारण करनेवाले ।
966.रक्त: - लाल वर्णवाले ।
967.रक्तमाल्य: - लाल रंग की माला से सुशोभित ।
968.विभूषण: - अलंकारस्वरूप ।
969.वनमाली: - वन्य पुष्पों की माला पहननेवाले ।
970.शुभाङ्ग: - मंगलस्वरूप ।
971.श्वेत: - श्वेत स्वरूप ।
972.श्वेताम्बर: - शुक्ल वर्ण का वस्त्र धारण करनेवाले ।
973.युवा: - सदा तरुणस्वरूप।
जयोऽजयपरीवार: सहस्त्रवदन: कपि: ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जक: ॥129॥
974.जय: - विजेता ।
975.अजयपरीवार: - जिसका विजय ही परिवार है ।
976.सहस्रवदन: - सहस्त्र मुखवाले ।
977.कपि: - कपिस्वरूप ।
978.शाकिनी डाकिनी यक्षरक्षो भूतप्रभञ्जक: - शाकिनी, डाकिनी , यक्ष , राक्षस,भूत आदिका नाश करनेवाले ।
सद्योजात: कामगतिर्ज्ञानमूर्तिर्यशकर:।
शम्भुतेजा: सर्वभौमो विष्णुभक्त: प्लवङ्गम:॥130॥
979.सद्योजात: - तुरंत प्रकट होनेवाले।
980.कामगति: -स्वच्छंद घूमनेवाले ।
981.ज्ञानमूर्ति: - ज्ञान की साक्षात मूर्ति ।
982.यशस्कर: - यशस्वी।
983.शम्भुतेजा: - भगवान् शंकर के समान तेजस्वी ।
984.सार्वभौम: - सब संसार के अधिपति ।
985.विष्णुभक्त: - भगवान् विष्णु के भक्त।
986.प्लवङ्गम: - मर्कटस्वरूप ।
चतुर्नवतिमंत्रज्ञ : पौलस्त्यबलदर्पहा।
सर्वलक्ष्मीप्रद: श्रीमानङ्गदप्रिय ईडित: ॥131॥
987.चतुर्नवतिमन्त्रज्ञ: - चौरानबे मंत्रों के ज्ञाता ।
988.पौलस्त्यबलदर्पहा: - रावण के बल के घमंड को नष्ट करनेवाले ।
989.सर्वलक्ष्मीप्रद: - सारे ऐश्वर्य को प्रदान करनेवाले ।
990.श्रीमान: - सर्वैश्वर्यशाली ।
991.अङ्गदप्रिय: - अंगद के प्यारे ।
992.ईडित: - स्तुत्य ।