सहस्त्रनाम पाठ
Page 26 / 52
पुण्यश्लोक: पुरारातिर्ज्योतिष्माञ् शर्वरीपति:।
किल्किलारावसंत्रस्तभूतप्रेतपिशाचक:॥47॥
366.पुण्यश्लोक: - पुण्यकीर्तिवाले ।
367.पुराराति: - पुरनामक राक्षस के शत्रु शिवस्वरूप ।
368.ज्योतिष्मान्: - ज्योति:स्वरूप ।
369.शर्वरीपति: - चन्द्रस्वरूप ।
370.किल्किलाराव सन्त्रस्त भूत प्रेत पिशाच: - किल-किल शब्दसे भूत-प्रेत- पिशाचादिको संत्रस्त करनेवाले ।
ऋणत्रयहर: सूक्ष्म: स्थूल: सर्वगति: पुमान्।
अपस्मारहर: स्मर्ता श्रुतिर्गाथा स्मृतिर्मनु:॥48॥
371.ऋणत्रयहर: - भक्तोंके तीनों ऋणों को हरनेवाले ।
372.सूक्ष्म: - सूक्ष्मस्वरूप ।
373.स्थूल: - स्थूलस्वरूप ।
374.सर्वगति: - सर्वत्र गतिवाले ।
375.पुमान्: - पुरुषार्थी ।
376.अपस्मारहर: - अपस्मार (मिरगीरोग ) को हरने वाले ।
377.स्मर्ता: - भगवान् का स्मरण करनेवाले ।
378.श्रुति: - वेदस्वरूप ।
379.गाथा: - स्तोत्रस्वरूप ।
380.स्मृति: - स्मृतिस्वरूप ।
381.मनु: - मंत्रस्वरूप ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वर:।
नादरूप: परं ब्रह्म ब्रह्म ब्रह्मपुरातन:॥49॥
382.स्वर्गद्वारम्: - स्वर्ग के द्वारस्वरूप ।
383.प्रजाद्वार: - प्रजा अर्थात् संतति प्रदान करनेवाले ।
384.मोक्षद्वार: - मोक्ष प्रदान करनेवाले ।
385.यतीश्वर: - सन्यम करनेवालों में अतिश्रेष्ठ ।
386.नादरूप: - नाद-ब्रह्मस्वरूप ।
387.परम: - मोक्षस्वरूप।
388.परब्रह्म: - परब्रह्मस्वरूप
389.ब्रह्म: - सर्वव्यापक ।
390.ब्रह्मपुरातन: - आदिकारणरूप पुरातन ब्रह्म ।