सहस्त्रनाम पाठ
Page 27 / 52
एकोऽनेको जन: शुक्ल: स्वयंज्योतिरनाकुल:।
ज्योतिर्ज्योतिरनादिश्च सात्विको राजसस्तम:॥50॥
391.एक: - अद्वितीय ।
392.अनेक: - अनेकरूप ।
393.जन: - भक्तस्वरूप ।
394.शुक्ल: - शुक्लस्वरूप ।
395.स्वयं ज्योति: - स्वयं प्रकाशस्वरूप ।
396.अनाकुल: - व्याकुल न होनेवाले ।
397.ज्योति: - प्रकाशस्वरूप ।
398.अनादिर्ज्योति: - सब प्रकारकी ज्योतिके मूलभूत अनादि ज्योति ।
399.सात्त्विक: - सात्त्विक रूपमें पालनकर्ता ।
400.राजस: - राजसरूप में उत्पन्न करनेवाले ।
401.तम: - तमोरूप में संहारकर्ता ।
तमोहर्ता निरालम्बो निराहारो गुणाकर:।
गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्द्यशा:॥51॥
402.तमोहर्ता: - तमोगुणका नाश करनेवाले ।
403.निरालम्ब: - आश्रयरहित ।
404.निराकार: - आकाररहित ।
405.गुणाकार: - गुणोंकी खानि
406.गुणाश्रय: - तीनों गुणोंके आश्रय ।
407.गुणमय: - सद्गुणोंसे सम्पन्न ।
408.बृहत्कर्मा: - महान् कार्य करनेवाले ।
409.बृहद्यशा: - विस्तीर्ण कीर्तिवाले ।
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वन:।
बृहत्कर्णो बृहन्नासो बृहद्वाहुर्बृहत्तनु:॥52॥
410.बृहद्धनु: - बड़ी ठुड्डीवाले ।
411.बृहत्पाद: - लम्बी टाँगोंवाले ।
412.बृहन्मूर्धा: - बड़े मस्तकवाले ।
413.बृहत्स्वन: - बड़ा शब्द करनेवाले ।
414.बृहत्कर्ण: - बड़े कानवाले ।
415.बृहन्नास: - लम्बी नासिकावाले ।
416.बृहद्बाहु: - लम्बी भुजावाले ।
417.बृहत्तनु: -विशाल देहधारी ।