सहस्त्रनाम पाठ
Page 44 / 52
अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भव: शुभ: ।
भद्ररूपो रुद्ररूप: सुरूपश्चित्ररूपधृक् ॥109॥
828.अञ्जनाप्राणलिङ्ग: - माता अंजना के प्राणप्यारे पुत्र ।
829.वायुवंशोद्भव: - वायुदेवता के वंशमें उत्पन्न ।
830.शुभ: - कल्याणप्रद ।
831.भद्ररूप: - मङ्गलमय स्वरूपवाले ।
832.रुद्ररूप: - शंकरस्वरूप ।
833.सुरूप: - सुन्दर स्वरूपवाले ।
834.चित्ररूपधृक्: -चित्र- विचित्र रूप धारण करनेवाले ।
मैनाकवन्दित: सूक्ष्मदर्शनी विजयो जय:।
क्रांतदिङ्मण्डलो रुद्र: प्रकटीकृतविक्रम:॥110॥
835.मैनाकवन्दित: - मैंनाकपर्वतद्वारा वंदित ।
836.सूक्ष्मदर्शन: - सूक्ष्मदृष्टि वाले ।
837.विजय: - अर्जुनस्वरूप ।
838.जय: - विष्णु के दवारपालस्वरूप ।
839.क्रान्तदिङ्मण्डल: - दिशाओं के पार जानेवाले ।
840.रुद्र: - आर्द्रानक्षत्ररूप ।
841.प्रकटीकृतविक्रम: - अपने पराक्रम को प्रकट करनेवाले ।
कम्बुकण्ठ: प्रसन्नात्मा वृकोदर:।
लम्बौष्ठ: कुण्डली चित्रमाली योगविदां वर:।111॥
842.कम्बुकण्ठ: - शंख के समान सुंदर गर्दनवाले ।
843.प्रसन्नात्मा: - सदा प्रसन्न चित्त रहनेवाले ।
844.ह्रस्वनास: - छोटी नासिकावाले ।
845.वृकोदर: - भेड़ियों के समान बड़े उदरवाले ।
846.लम्बौष्ठ: - बड़े-बड़े ओठवाले ।
847.कुण्डली: - कानों मे कुण्डल धारण करनेवाले ।
848.चित्रमाली: - चित्र- विचित्र पुष्पों की माला पहननेवाले ।
849.योगविदां वर: - योगवेत्तओं में श्रेष्ठ ।
विपश्चित्कविरानन्दविग्रहोऽनल्पशासन:।
फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्पर:॥112॥
850.विपश्चितकवि – तत्वज्ञ कवि ।
851.आनन्दविग्रह: - मूर्तिमान् आनंद ।
852.अनल्पशासन: -सबके ऊपर शासन करनेवाले ।
853.फाल्गुनी सूनु: - पूर्वाफाल्गुनी नक्षत्र मे उत्पन्न होनेवाले फाल्गुनीपुत्र ।
854.अव्यग्र: - कभी व्याकुल न होनेवाले ।
855.योगात्मा: - योगस्वरूप ।
856.योगतत्पर: - योग में तत्पर रहनेवाले ।